सुबन्तावली ?सहस्रम्भरा

Roma

स्त्रीएकद्विबहु
प्रथमासहस्रम्भरा सहस्रम्भरे सहस्रम्भराः
सम्बोधनम्सहस्रम्भरे सहस्रम्भरे सहस्रम्भराः
द्वितीयासहस्रम्भराम् सहस्रम्भरे सहस्रम्भराः
तृतीयासहस्रम्भरया सहस्रम्भराभ्याम् सहस्रम्भराभिः
चतुर्थीसहस्रम्भरायै सहस्रम्भराभ्याम् सहस्रम्भराभ्यः
पञ्चमीसहस्रम्भरायाः सहस्रम्भराभ्याम् सहस्रम्भराभ्यः
षष्ठीसहस्रम्भरायाः सहस्रम्भरयोः सहस्रम्भराणाम्
सप्तमीसहस्रम्भरायाम् सहस्रम्भरयोः सहस्रम्भरासु

अव्यय ॰सहस्रम्भरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria