सुबन्तावली ?सहस्रकिरण

Roma

पुमान्एकद्विबहु
प्रथमासहस्रकिरणः सहस्रकिरणौ सहस्रकिरणाः
सम्बोधनम्सहस्रकिरण सहस्रकिरणौ सहस्रकिरणाः
द्वितीयासहस्रकिरणम् सहस्रकिरणौ सहस्रकिरणान्
तृतीयासहस्रकिरणेन सहस्रकिरणाभ्याम् सहस्रकिरणैः सहस्रकिरणेभिः
चतुर्थीसहस्रकिरणाय सहस्रकिरणाभ्याम् सहस्रकिरणेभ्यः
पञ्चमीसहस्रकिरणात् सहस्रकिरणाभ्याम् सहस्रकिरणेभ्यः
षष्ठीसहस्रकिरणस्य सहस्रकिरणयोः सहस्रकिरणानाम्
सप्तमीसहस्रकिरणे सहस्रकिरणयोः सहस्रकिरणेषु

समास सहस्रकिरण

अव्यय ॰सहस्रकिरणम् ॰सहस्रकिरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria