सुबन्तावली ?सहस्रकलशस्नपनादि

Roma

पुमान्एकद्विबहु
प्रथमासहस्रकलशस्नपनादिः सहस्रकलशस्नपनादी सहस्रकलशस्नपनादयः
सम्बोधनम्सहस्रकलशस्नपनादे सहस्रकलशस्नपनादी सहस्रकलशस्नपनादयः
द्वितीयासहस्रकलशस्नपनादिम् सहस्रकलशस्नपनादी सहस्रकलशस्नपनादीन्
तृतीयासहस्रकलशस्नपनादिना सहस्रकलशस्नपनादिभ्याम् सहस्रकलशस्नपनादिभिः
चतुर्थीसहस्रकलशस्नपनादये सहस्रकलशस्नपनादिभ्याम् सहस्रकलशस्नपनादिभ्यः
पञ्चमीसहस्रकलशस्नपनादेः सहस्रकलशस्नपनादिभ्याम् सहस्रकलशस्नपनादिभ्यः
षष्ठीसहस्रकलशस्नपनादेः सहस्रकलशस्नपनाद्योः सहस्रकलशस्नपनादीनाम्
सप्तमीसहस्रकलशस्नपनादौ सहस्रकलशस्नपनाद्योः सहस्रकलशस्नपनादिषु

समास सहस्रकलशस्नपनादि

अव्यय ॰सहस्रकलशस्नपनादि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria