सुबन्तावली ?सहस्रका

Roma

स्त्रीएकद्विबहु
प्रथमासहस्रका सहस्रके सहस्रकाः
सम्बोधनम्सहस्रके सहस्रके सहस्रकाः
द्वितीयासहस्रकाम् सहस्रके सहस्रकाः
तृतीयासहस्रकया सहस्रकाभ्याम् सहस्रकाभिः
चतुर्थीसहस्रकायै सहस्रकाभ्याम् सहस्रकाभ्यः
पञ्चमीसहस्रकायाः सहस्रकाभ्याम् सहस्रकाभ्यः
षष्ठीसहस्रकायाः सहस्रकयोः सहस्रकाणाम्
सप्तमीसहस्रकायाम् सहस्रकयोः सहस्रकासु

अव्यय ॰सहस्रकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria