सुबन्तावली ?सहस्रदल

Roma

नपुंसकम्एकद्विबहु
प्रथमासहस्रदलम् सहस्रदले सहस्रदलानि
सम्बोधनम्सहस्रदल सहस्रदले सहस्रदलानि
द्वितीयासहस्रदलम् सहस्रदले सहस्रदलानि
तृतीयासहस्रदलेन सहस्रदलाभ्याम् सहस्रदलैः
चतुर्थीसहस्रदलाय सहस्रदलाभ्याम् सहस्रदलेभ्यः
पञ्चमीसहस्रदलात् सहस्रदलाभ्याम् सहस्रदलेभ्यः
षष्ठीसहस्रदलस्य सहस्रदलयोः सहस्रदलानाम्
सप्तमीसहस्रदले सहस्रदलयोः सहस्रदलेषु

समास सहस्रदल

अव्यय ॰सहस्रदलम् ॰सहस्रदलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria