सुबन्तावली ?सहस्रदक्षिणा

Roma

स्त्रीएकद्विबहु
प्रथमासहस्रदक्षिणा सहस्रदक्षिणे सहस्रदक्षिणाः
सम्बोधनम्सहस्रदक्षिणे सहस्रदक्षिणे सहस्रदक्षिणाः
द्वितीयासहस्रदक्षिणाम् सहस्रदक्षिणे सहस्रदक्षिणाः
तृतीयासहस्रदक्षिणया सहस्रदक्षिणाभ्याम् सहस्रदक्षिणाभिः
चतुर्थीसहस्रदक्षिणायै सहस्रदक्षिणाभ्याम् सहस्रदक्षिणाभ्यः
पञ्चमीसहस्रदक्षिणायाः सहस्रदक्षिणाभ्याम् सहस्रदक्षिणाभ्यः
षष्ठीसहस्रदक्षिणायाः सहस्रदक्षिणयोः सहस्रदक्षिणानाम्
सप्तमीसहस्रदक्षिणायाम् सहस्रदक्षिणयोः सहस्रदक्षिणासु

अव्यय ॰सहस्रदक्षिणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria