सुबन्तावली ?सहस्रदा

Roma

स्त्रीएकद्विबहु
प्रथमासहस्रदा सहस्रदे सहस्रदाः
सम्बोधनम्सहस्रदे सहस्रदे सहस्रदाः
द्वितीयासहस्रदाम् सहस्रदे सहस्रदाः
तृतीयासहस्रदया सहस्रदाभ्याम् सहस्रदाभिः
चतुर्थीसहस्रदायै सहस्रदाभ्याम् सहस्रदाभ्यः
पञ्चमीसहस्रदायाः सहस्रदाभ्याम् सहस्रदाभ्यः
षष्ठीसहस्रदायाः सहस्रदयोः सहस्रदानाम्
सप्तमीसहस्रदायाम् सहस्रदयोः सहस्रदासु

अव्यय ॰सहस्रदम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria