सुबन्तावली सहस्रद

Roma

पुमान्एकद्विबहु
प्रथमासहस्रदः सहस्रदौ सहस्रदाः
सम्बोधनम्सहस्रद सहस्रदौ सहस्रदाः
द्वितीयासहस्रदम् सहस्रदौ सहस्रदान्
तृतीयासहस्रदेन सहस्रदाभ्याम् सहस्रदैः सहस्रदेभिः
चतुर्थीसहस्रदाय सहस्रदाभ्याम् सहस्रदेभ्यः
पञ्चमीसहस्रदात् सहस्रदाभ्याम् सहस्रदेभ्यः
षष्ठीसहस्रदस्य सहस्रदयोः सहस्रदानाम्
सप्तमीसहस्रदे सहस्रदयोः सहस्रदेषु

समास सहस्रद

अव्यय ॰सहस्रदम् ॰सहस्रदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria