सुबन्तावली ?सहस्रभर्णस्

Roma

नपुंसकम्एकद्विबहु
प्रथमासहस्रभर्णः सहस्रभर्णसी सहस्रभर्णांसि
सम्बोधनम्सहस्रभर्णः सहस्रभर्णसी सहस्रभर्णांसि
द्वितीयासहस्रभर्णः सहस्रभर्णसी सहस्रभर्णांसि
तृतीयासहस्रभर्णसा सहस्रभर्णोभ्याम् सहस्रभर्णोभिः
चतुर्थीसहस्रभर्णसे सहस्रभर्णोभ्याम् सहस्रभर्णोभ्यः
पञ्चमीसहस्रभर्णसः सहस्रभर्णोभ्याम् सहस्रभर्णोभ्यः
षष्ठीसहस्रभर्णसः सहस्रभर्णसोः सहस्रभर्णसाम्
सप्तमीसहस्रभर्णसि सहस्रभर्णसोः सहस्रभर्णःसु

समास सहस्रभर्णस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria