सुबन्तावली ?सहस्रबल

Roma

पुमान्एकद्विबहु
प्रथमासहस्रबलः सहस्रबलौ सहस्रबलाः
सम्बोधनम्सहस्रबल सहस्रबलौ सहस्रबलाः
द्वितीयासहस्रबलम् सहस्रबलौ सहस्रबलान्
तृतीयासहस्रबलेन सहस्रबलाभ्याम् सहस्रबलैः सहस्रबलेभिः
चतुर्थीसहस्रबलाय सहस्रबलाभ्याम् सहस्रबलेभ्यः
पञ्चमीसहस्रबलात् सहस्रबलाभ्याम् सहस्रबलेभ्यः
षष्ठीसहस्रबलस्य सहस्रबलयोः सहस्रबलानाम्
सप्तमीसहस्रबले सहस्रबलयोः सहस्रबलेषु

समास सहस्रबल

अव्यय ॰सहस्रबलम् ॰सहस्रबलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria