सुबन्तावली ?सहस्राननशीर्षवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमासहस्राननशीर्षवत् सहस्राननशीर्षवन्ती सहस्राननशीर्षवती सहस्राननशीर्षवन्ति
सम्बोधनम्सहस्राननशीर्षवत् सहस्राननशीर्षवन्ती सहस्राननशीर्षवती सहस्राननशीर्षवन्ति
द्वितीयासहस्राननशीर्षवत् सहस्राननशीर्षवन्ती सहस्राननशीर्षवती सहस्राननशीर्षवन्ति
तृतीयासहस्राननशीर्षवता सहस्राननशीर्षवद्भ्याम् सहस्राननशीर्षवद्भिः
चतुर्थीसहस्राननशीर्षवते सहस्राननशीर्षवद्भ्याम् सहस्राननशीर्षवद्भ्यः
पञ्चमीसहस्राननशीर्षवतः सहस्राननशीर्षवद्भ्याम् सहस्राननशीर्षवद्भ्यः
षष्ठीसहस्राननशीर्षवतः सहस्राननशीर्षवतोः सहस्राननशीर्षवताम्
सप्तमीसहस्राननशीर्षवति सहस्राननशीर्षवतोः सहस्राननशीर्षवत्सु

अव्यय ॰सहस्राननशीर्षवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria