सुबन्तावली ?सहस्राननशीर्षवत्

Roma

पुमान्एकद्विबहु
प्रथमासहस्राननशीर्षवान् सहस्राननशीर्षवन्तौ सहस्राननशीर्षवन्तः
सम्बोधनम्सहस्राननशीर्षवन् सहस्राननशीर्षवन्तौ सहस्राननशीर्षवन्तः
द्वितीयासहस्राननशीर्षवन्तम् सहस्राननशीर्षवन्तौ सहस्राननशीर्षवतः
तृतीयासहस्राननशीर्षवता सहस्राननशीर्षवद्भ्याम् सहस्राननशीर्षवद्भिः
चतुर्थीसहस्राननशीर्षवते सहस्राननशीर्षवद्भ्याम् सहस्राननशीर्षवद्भ्यः
पञ्चमीसहस्राननशीर्षवतः सहस्राननशीर्षवद्भ्याम् सहस्राननशीर्षवद्भ्यः
षष्ठीसहस्राननशीर्षवतः सहस्राननशीर्षवतोः सहस्राननशीर्षवताम्
सप्तमीसहस्राननशीर्षवति सहस्राननशीर्षवतोः सहस्राननशीर्षवत्सु

समास सहस्राननशीर्षवत्

अव्यय ॰सहस्राननशीर्षवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria