Declension table of ?sahasrākṣī

Deva

FeminineSingularDualPlural
Nominativesahasrākṣī sahasrākṣyau sahasrākṣyaḥ
Vocativesahasrākṣi sahasrākṣyau sahasrākṣyaḥ
Accusativesahasrākṣīm sahasrākṣyau sahasrākṣīḥ
Instrumentalsahasrākṣyā sahasrākṣībhyām sahasrākṣībhiḥ
Dativesahasrākṣyai sahasrākṣībhyām sahasrākṣībhyaḥ
Ablativesahasrākṣyāḥ sahasrākṣībhyām sahasrākṣībhyaḥ
Genitivesahasrākṣyāḥ sahasrākṣyoḥ sahasrākṣīṇām
Locativesahasrākṣyām sahasrākṣyoḥ sahasrākṣīṣu

Compound sahasrākṣi - sahasrākṣī -

Adverb -sahasrākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria