सुबन्तावली ?सहस्रांशुसम

Roma

नपुंसकम्एकद्विबहु
प्रथमासहस्रांशुसमम् सहस्रांशुसमे सहस्रांशुसमानि
सम्बोधनम्सहस्रांशुसम सहस्रांशुसमे सहस्रांशुसमानि
द्वितीयासहस्रांशुसमम् सहस्रांशुसमे सहस्रांशुसमानि
तृतीयासहस्रांशुसमेन सहस्रांशुसमाभ्याम् सहस्रांशुसमैः
चतुर्थीसहस्रांशुसमाय सहस्रांशुसमाभ्याम् सहस्रांशुसमेभ्यः
पञ्चमीसहस्रांशुसमात् सहस्रांशुसमाभ्याम् सहस्रांशुसमेभ्यः
षष्ठीसहस्रांशुसमस्य सहस्रांशुसमयोः सहस्रांशुसमानाम्
सप्तमीसहस्रांशुसमे सहस्रांशुसमयोः सहस्रांशुसमेषु

समास सहस्रांशुसम

अव्यय ॰सहस्रांशुसमम् ॰सहस्रांशुसमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria