सुबन्तावली ?सहसम्भवा

Roma

स्त्रीएकद्विबहु
प्रथमासहसम्भवा सहसम्भवे सहसम्भवाः
सम्बोधनम्सहसम्भवे सहसम्भवे सहसम्भवाः
द्वितीयासहसम्भवाम् सहसम्भवे सहसम्भवाः
तृतीयासहसम्भवया सहसम्भवाभ्याम् सहसम्भवाभिः
चतुर्थीसहसम्भवायै सहसम्भवाभ्याम् सहसम्भवाभ्यः
पञ्चमीसहसम्भवायाः सहसम्भवाभ्याम् सहसम्भवाभ्यः
षष्ठीसहसम्भवायाः सहसम्भवयोः सहसम्भवानाम्
सप्तमीसहसम्भवायाम् सहसम्भवयोः सहसम्भवासु

अव्यय ॰सहसम्भवम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria