सुबन्तावली ?सहसम्भव

Roma

पुमान्एकद्विबहु
प्रथमासहसम्भवः सहसम्भवौ सहसम्भवाः
सम्बोधनम्सहसम्भव सहसम्भवौ सहसम्भवाः
द्वितीयासहसम्भवम् सहसम्भवौ सहसम्भवान्
तृतीयासहसम्भवेन सहसम्भवाभ्याम् सहसम्भवैः सहसम्भवेभिः
चतुर्थीसहसम्भवाय सहसम्भवाभ्याम् सहसम्भवेभ्यः
पञ्चमीसहसम्भवात् सहसम्भवाभ्याम् सहसम्भवेभ्यः
षष्ठीसहसम्भवस्य सहसम्भवयोः सहसम्भवानाम्
सप्तमीसहसम्भवे सहसम्भवयोः सहसम्भवेषु

समास सहसम्भव

अव्यय ॰सहसम्भवम् ॰सहसम्भवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria