Declension table of ?sahasāvatā

Deva

FeminineSingularDualPlural
Nominativesahasāvatā sahasāvate sahasāvatāḥ
Vocativesahasāvate sahasāvate sahasāvatāḥ
Accusativesahasāvatām sahasāvate sahasāvatāḥ
Instrumentalsahasāvatayā sahasāvatābhyām sahasāvatābhiḥ
Dativesahasāvatāyai sahasāvatābhyām sahasāvatābhyaḥ
Ablativesahasāvatāyāḥ sahasāvatābhyām sahasāvatābhyaḥ
Genitivesahasāvatāyāḥ sahasāvatayoḥ sahasāvatānām
Locativesahasāvatāyām sahasāvatayoḥ sahasāvatāsu

Adverb -sahasāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria