Declension table of ?sahasānu

Deva

MasculineSingularDualPlural
Nominativesahasānuḥ sahasānū sahasānavaḥ
Vocativesahasāno sahasānū sahasānavaḥ
Accusativesahasānum sahasānū sahasānūn
Instrumentalsahasānunā sahasānubhyām sahasānubhiḥ
Dativesahasānave sahasānubhyām sahasānubhyaḥ
Ablativesahasānoḥ sahasānubhyām sahasānubhyaḥ
Genitivesahasānoḥ sahasānvoḥ sahasānūnām
Locativesahasānau sahasānvoḥ sahasānuṣu

Compound sahasānu -

Adverb -sahasānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria