Declension table of ?sahasādṛṣṭa

Deva

MasculineSingularDualPlural
Nominativesahasādṛṣṭaḥ sahasādṛṣṭau sahasādṛṣṭāḥ
Vocativesahasādṛṣṭa sahasādṛṣṭau sahasādṛṣṭāḥ
Accusativesahasādṛṣṭam sahasādṛṣṭau sahasādṛṣṭān
Instrumentalsahasādṛṣṭena sahasādṛṣṭābhyām sahasādṛṣṭaiḥ sahasādṛṣṭebhiḥ
Dativesahasādṛṣṭāya sahasādṛṣṭābhyām sahasādṛṣṭebhyaḥ
Ablativesahasādṛṣṭāt sahasādṛṣṭābhyām sahasādṛṣṭebhyaḥ
Genitivesahasādṛṣṭasya sahasādṛṣṭayoḥ sahasādṛṣṭānām
Locativesahasādṛṣṭe sahasādṛṣṭayoḥ sahasādṛṣṭeṣu

Compound sahasādṛṣṭa -

Adverb -sahasādṛṣṭam -sahasādṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria