Declension table of ?sahasañjātavṛddhā

Deva

FeminineSingularDualPlural
Nominativesahasañjātavṛddhā sahasañjātavṛddhe sahasañjātavṛddhāḥ
Vocativesahasañjātavṛddhe sahasañjātavṛddhe sahasañjātavṛddhāḥ
Accusativesahasañjātavṛddhām sahasañjātavṛddhe sahasañjātavṛddhāḥ
Instrumentalsahasañjātavṛddhayā sahasañjātavṛddhābhyām sahasañjātavṛddhābhiḥ
Dativesahasañjātavṛddhāyai sahasañjātavṛddhābhyām sahasañjātavṛddhābhyaḥ
Ablativesahasañjātavṛddhāyāḥ sahasañjātavṛddhābhyām sahasañjātavṛddhābhyaḥ
Genitivesahasañjātavṛddhāyāḥ sahasañjātavṛddhayoḥ sahasañjātavṛddhānām
Locativesahasañjātavṛddhāyām sahasañjātavṛddhayoḥ sahasañjātavṛddhāsu

Adverb -sahasañjātavṛddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria