सुबन्तावली ?सहसञ्जातवृद्ध

Roma

नपुंसकम्एकद्विबहु
प्रथमासहसञ्जातवृद्धम् सहसञ्जातवृद्धे सहसञ्जातवृद्धानि
सम्बोधनम्सहसञ्जातवृद्ध सहसञ्जातवृद्धे सहसञ्जातवृद्धानि
द्वितीयासहसञ्जातवृद्धम् सहसञ्जातवृद्धे सहसञ्जातवृद्धानि
तृतीयासहसञ्जातवृद्धेन सहसञ्जातवृद्धाभ्याम् सहसञ्जातवृद्धैः
चतुर्थीसहसञ्जातवृद्धाय सहसञ्जातवृद्धाभ्याम् सहसञ्जातवृद्धेभ्यः
पञ्चमीसहसञ्जातवृद्धात् सहसञ्जातवृद्धाभ्याम् सहसञ्जातवृद्धेभ्यः
षष्ठीसहसञ्जातवृद्धस्य सहसञ्जातवृद्धयोः सहसञ्जातवृद्धानाम्
सप्तमीसहसञ्जातवृद्धे सहसञ्जातवृद्धयोः सहसञ्जातवृद्धेषु

समास सहसञ्जातवृद्ध

अव्यय ॰सहसञ्जातवृद्धम् ॰सहसञ्जातवृद्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria