सुबन्तावली ?सहर

Roma

पुमान्एकद्विबहु
प्रथमासहरः सहरौ सहराः
सम्बोधनम्सहर सहरौ सहराः
द्वितीयासहरम् सहरौ सहरान्
तृतीयासहरेण सहराभ्याम् सहरैः सहरेभिः
चतुर्थीसहराय सहराभ्याम् सहरेभ्यः
पञ्चमीसहरात् सहराभ्याम् सहरेभ्यः
षष्ठीसहरस्य सहरयोः सहराणाम्
सप्तमीसहरे सहरयोः सहरेषु

समास सहर

अव्यय ॰सहरम् ॰सहरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria