सुबन्तावली ?सहप्रम

Roma

नपुंसकम्एकद्विबहु
प्रथमासहप्रमम् सहप्रमे सहप्रमाणि
सम्बोधनम्सहप्रम सहप्रमे सहप्रमाणि
द्वितीयासहप्रमम् सहप्रमे सहप्रमाणि
तृतीयासहप्रमेण सहप्रमाभ्याम् सहप्रमैः
चतुर्थीसहप्रमाय सहप्रमाभ्याम् सहप्रमेभ्यः
पञ्चमीसहप्रमात् सहप्रमाभ्याम् सहप्रमेभ्यः
षष्ठीसहप्रमस्य सहप्रमयोः सहप्रमाणाम्
सप्तमीसहप्रमे सहप्रमयोः सहप्रमेषु

समास सहप्रम

अव्यय ॰सहप्रमम् ॰सहप्रमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria