Declension table of ?sahapīti

Deva

FeminineSingularDualPlural
Nominativesahapītiḥ sahapītī sahapītayaḥ
Vocativesahapīte sahapītī sahapītayaḥ
Accusativesahapītim sahapītī sahapītīḥ
Instrumentalsahapītyā sahapītibhyām sahapītibhiḥ
Dativesahapītyai sahapītaye sahapītibhyām sahapītibhyaḥ
Ablativesahapītyāḥ sahapīteḥ sahapītibhyām sahapītibhyaḥ
Genitivesahapītyāḥ sahapīteḥ sahapītyoḥ sahapītīnām
Locativesahapītyām sahapītau sahapītyoḥ sahapītiṣu

Compound sahapīti -

Adverb -sahapīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria