Declension table of ?sahapatnīka

Deva

NeuterSingularDualPlural
Nominativesahapatnīkam sahapatnīke sahapatnīkāni
Vocativesahapatnīka sahapatnīke sahapatnīkāni
Accusativesahapatnīkam sahapatnīke sahapatnīkāni
Instrumentalsahapatnīkena sahapatnīkābhyām sahapatnīkaiḥ
Dativesahapatnīkāya sahapatnīkābhyām sahapatnīkebhyaḥ
Ablativesahapatnīkāt sahapatnīkābhyām sahapatnīkebhyaḥ
Genitivesahapatnīkasya sahapatnīkayoḥ sahapatnīkānām
Locativesahapatnīke sahapatnīkayoḥ sahapatnīkeṣu

Compound sahapatnīka -

Adverb -sahapatnīkam -sahapatnīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria