Declension table of ?sahapatnīka

Deva

MasculineSingularDualPlural
Nominativesahapatnīkaḥ sahapatnīkau sahapatnīkāḥ
Vocativesahapatnīka sahapatnīkau sahapatnīkāḥ
Accusativesahapatnīkam sahapatnīkau sahapatnīkān
Instrumentalsahapatnīkena sahapatnīkābhyām sahapatnīkaiḥ sahapatnīkebhiḥ
Dativesahapatnīkāya sahapatnīkābhyām sahapatnīkebhyaḥ
Ablativesahapatnīkāt sahapatnīkābhyām sahapatnīkebhyaḥ
Genitivesahapatnīkasya sahapatnīkayoḥ sahapatnīkānām
Locativesahapatnīke sahapatnīkayoḥ sahapatnīkeṣu

Compound sahapatnīka -

Adverb -sahapatnīkam -sahapatnīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria