सुबन्तावली ?सहपथिन्

Roma

पुमान्एकद्विबहु
प्रथमासहपन्थाः सहपन्थानौ सहपन्थानः
सम्बोधनम्सहपन्थाः सहपन्थानौ सहपन्थानः
द्वितीयासहपन्थानम् सहपन्थानौ सहपथः
तृतीयासहपथा सहपथिभ्याम् सहपथिभिः
चतुर्थीसहपथे सहपथिभ्याम् सहपथिभ्यः
पञ्चमीसहपथः सहपथिभ्याम् सहपथिभ्यः
षष्ठीसहपथः सहपथोः सहपथाम्
सप्तमीसहपथि सहपथोः सहपथिषु

समास सहपथि

अव्यय ॰सहपथम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria