Declension table of ?sahapāṭha

Deva

MasculineSingularDualPlural
Nominativesahapāṭhaḥ sahapāṭhau sahapāṭhāḥ
Vocativesahapāṭha sahapāṭhau sahapāṭhāḥ
Accusativesahapāṭham sahapāṭhau sahapāṭhān
Instrumentalsahapāṭhena sahapāṭhābhyām sahapāṭhaiḥ sahapāṭhebhiḥ
Dativesahapāṭhāya sahapāṭhābhyām sahapāṭhebhyaḥ
Ablativesahapāṭhāt sahapāṭhābhyām sahapāṭhebhyaḥ
Genitivesahapāṭhasya sahapāṭhayoḥ sahapāṭhānām
Locativesahapāṭhe sahapāṭhayoḥ sahapāṭheṣu

Compound sahapāṭha -

Adverb -sahapāṭham -sahapāṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria