सुबन्तावली ?सहन्त्य

Roma

पुमान्एकद्विबहु
प्रथमासहन्त्यः सहन्त्यौ सहन्त्याः
सम्बोधनम्सहन्त्य सहन्त्यौ सहन्त्याः
द्वितीयासहन्त्यम् सहन्त्यौ सहन्त्यान्
तृतीयासहन्त्येन सहन्त्याभ्याम् सहन्त्यैः सहन्त्येभिः
चतुर्थीसहन्त्याय सहन्त्याभ्याम् सहन्त्येभ्यः
पञ्चमीसहन्त्यात् सहन्त्याभ्याम् सहन्त्येभ्यः
षष्ठीसहन्त्यस्य सहन्त्ययोः सहन्त्यानाम्
सप्तमीसहन्त्ये सहन्त्ययोः सहन्त्येषु

समास सहन्त्य

अव्यय ॰सहन्त्यम् ॰सहन्त्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria