सुबन्तावली ?सहन्तमा

Roma

स्त्रीएकद्विबहु
प्रथमासहन्तमा सहन्तमे सहन्तमाः
सम्बोधनम्सहन्तमे सहन्तमे सहन्तमाः
द्वितीयासहन्तमाम् सहन्तमे सहन्तमाः
तृतीयासहन्तमया सहन्तमाभ्याम् सहन्तमाभिः
चतुर्थीसहन्तमायै सहन्तमाभ्याम् सहन्तमाभ्यः
पञ्चमीसहन्तमायाः सहन्तमाभ्याम् सहन्तमाभ्यः
षष्ठीसहन्तमायाः सहन्तमयोः सहन्तमानाम्
सप्तमीसहन्तमायाम् सहन्तमयोः सहन्तमासु

अव्यय ॰सहन्तमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria