सुबन्तावली ?सहन्तम

Roma

पुमान्एकद्विबहु
प्रथमासहन्तमः सहन्तमौ सहन्तमाः
सम्बोधनम्सहन्तम सहन्तमौ सहन्तमाः
द्वितीयासहन्तमम् सहन्तमौ सहन्तमान्
तृतीयासहन्तमेन सहन्तमाभ्याम् सहन्तमैः सहन्तमेभिः
चतुर्थीसहन्तमाय सहन्तमाभ्याम् सहन्तमेभ्यः
पञ्चमीसहन्तमात् सहन्तमाभ्याम् सहन्तमेभ्यः
षष्ठीसहन्तमस्य सहन्तमयोः सहन्तमानाम्
सप्तमीसहन्तमे सहन्तमयोः सहन्तमेषु

समास सहन्तम

अव्यय ॰सहन्तमम् ॰सहन्तमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria