सुबन्तावली ?सहना

Roma

स्त्रीएकद्विबहु
प्रथमासहना सहने सहनाः
सम्बोधनम्सहने सहने सहनाः
द्वितीयासहनाम् सहने सहनाः
तृतीयासहनया सहनाभ्याम् सहनाभिः
चतुर्थीसहनायै सहनाभ्याम् सहनाभ्यः
पञ्चमीसहनायाः सहनाभ्याम् सहनाभ्यः
षष्ठीसहनायाः सहनयोः सहनानाम्
सप्तमीसहनायाम् सहनयोः सहनासु

अव्यय ॰सहनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria