सुबन्तावली ?सहमूरा

Roma

स्त्रीएकद्विबहु
प्रथमासहमूरा सहमूरे सहमूराः
सम्बोधनम्सहमूरे सहमूरे सहमूराः
द्वितीयासहमूराम् सहमूरे सहमूराः
तृतीयासहमूरया सहमूराभ्याम् सहमूराभिः
चतुर्थीसहमूरायै सहमूराभ्याम् सहमूराभ्यः
पञ्चमीसहमूरायाः सहमूराभ्याम् सहमूराभ्यः
षष्ठीसहमूरायाः सहमूरयोः सहमूराणाम्
सप्तमीसहमूरायाम् सहमूरयोः सहमूरासु

अव्यय ॰सहमूरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria