Declension table of ?sahamūla

Deva

NeuterSingularDualPlural
Nominativesahamūlam sahamūle sahamūlāni
Vocativesahamūla sahamūle sahamūlāni
Accusativesahamūlam sahamūle sahamūlāni
Instrumentalsahamūlena sahamūlābhyām sahamūlaiḥ
Dativesahamūlāya sahamūlābhyām sahamūlebhyaḥ
Ablativesahamūlāt sahamūlābhyām sahamūlebhyaḥ
Genitivesahamūlasya sahamūlayoḥ sahamūlānām
Locativesahamūle sahamūlayoḥ sahamūleṣu

Compound sahamūla -

Adverb -sahamūlam -sahamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria