Declension table of ?sahamarmāsthisaṅghāta

Deva

NeuterSingularDualPlural
Nominativesahamarmāsthisaṅghātam sahamarmāsthisaṅghāte sahamarmāsthisaṅghātāni
Vocativesahamarmāsthisaṅghāta sahamarmāsthisaṅghāte sahamarmāsthisaṅghātāni
Accusativesahamarmāsthisaṅghātam sahamarmāsthisaṅghāte sahamarmāsthisaṅghātāni
Instrumentalsahamarmāsthisaṅghātena sahamarmāsthisaṅghātābhyām sahamarmāsthisaṅghātaiḥ
Dativesahamarmāsthisaṅghātāya sahamarmāsthisaṅghātābhyām sahamarmāsthisaṅghātebhyaḥ
Ablativesahamarmāsthisaṅghātāt sahamarmāsthisaṅghātābhyām sahamarmāsthisaṅghātebhyaḥ
Genitivesahamarmāsthisaṅghātasya sahamarmāsthisaṅghātayoḥ sahamarmāsthisaṅghātānām
Locativesahamarmāsthisaṅghāte sahamarmāsthisaṅghātayoḥ sahamarmāsthisaṅghāteṣu

Compound sahamarmāsthisaṅghāta -

Adverb -sahamarmāsthisaṅghātam -sahamarmāsthisaṅghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria