सुबन्तावली ?सहमकल्पलता

Roma

स्त्रीएकद्विबहु
प्रथमासहमकल्पलता सहमकल्पलते सहमकल्पलताः
सम्बोधनम्सहमकल्पलते सहमकल्पलते सहमकल्पलताः
द्वितीयासहमकल्पलताम् सहमकल्पलते सहमकल्पलताः
तृतीयासहमकल्पलतया सहमकल्पलताभ्याम् सहमकल्पलताभिः
चतुर्थीसहमकल्पलतायै सहमकल्पलताभ्याम् सहमकल्पलताभ्यः
पञ्चमीसहमकल्पलतायाः सहमकल्पलताभ्याम् सहमकल्पलताभ्यः
षष्ठीसहमकल्पलतायाः सहमकल्पलतयोः सहमकल्पलतानाम्
सप्तमीसहमकल्पलतायाम् सहमकल्पलतयोः सहमकल्पलतासु

अव्यय ॰सहमकल्पलतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria