सुबन्तावली ?सहमचन्द्रिका

Roma

स्त्रीएकद्विबहु
प्रथमासहमचन्द्रिका सहमचन्द्रिके सहमचन्द्रिकाः
सम्बोधनम्सहमचन्द्रिके सहमचन्द्रिके सहमचन्द्रिकाः
द्वितीयासहमचन्द्रिकाम् सहमचन्द्रिके सहमचन्द्रिकाः
तृतीयासहमचन्द्रिकया सहमचन्द्रिकाभ्याम् सहमचन्द्रिकाभिः
चतुर्थीसहमचन्द्रिकायै सहमचन्द्रिकाभ्याम् सहमचन्द्रिकाभ्यः
पञ्चमीसहमचन्द्रिकायाः सहमचन्द्रिकाभ्याम् सहमचन्द्रिकाभ्यः
षष्ठीसहमचन्द्रिकायाः सहमचन्द्रिकयोः सहमचन्द्रिकाणाम्
सप्तमीसहमचन्द्रिकायाम् सहमचन्द्रिकयोः सहमचन्द्रिकासु

अव्यय ॰सहमचन्द्रिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria