सुबन्तावली ?सहमारीच

Roma

पुमान्एकद्विबहु
प्रथमासहमारीचः सहमारीचौ सहमारीचाः
सम्बोधनम्सहमारीच सहमारीचौ सहमारीचाः
द्वितीयासहमारीचम् सहमारीचौ सहमारीचान्
तृतीयासहमारीचेन सहमारीचाभ्याम् सहमारीचैः सहमारीचेभिः
चतुर्थीसहमारीचाय सहमारीचाभ्याम् सहमारीचेभ्यः
पञ्चमीसहमारीचात् सहमारीचाभ्याम् सहमारीचेभ्यः
षष्ठीसहमारीचस्य सहमारीचयोः सहमारीचानाम्
सप्तमीसहमारीचे सहमारीचयोः सहमारीचेषु

समास सहमारीच

अव्यय ॰सहमारीचम् ॰सहमारीचात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria