सुबन्तावली ?सहम

Roma

नपुंसकम्एकद्विबहु
प्रथमासहमम् सहमे सहमानि
सम्बोधनम्सहम सहमे सहमानि
द्वितीयासहमम् सहमे सहमानि
तृतीयासहमेन सहमाभ्याम् सहमैः
चतुर्थीसहमाय सहमाभ्याम् सहमेभ्यः
पञ्चमीसहमात् सहमाभ्याम् सहमेभ्यः
षष्ठीसहमस्य सहमयोः सहमानाम्
सप्तमीसहमे सहमयोः सहमेषु

समास सहम

अव्यय ॰सहमम् ॰सहमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria