सुबन्तावली ?सहलनीय

Roma

पुमान्एकद्विबहु
प्रथमासहलनीयः सहलनीयौ सहलनीयाः
सम्बोधनम्सहलनीय सहलनीयौ सहलनीयाः
द्वितीयासहलनीयम् सहलनीयौ सहलनीयान्
तृतीयासहलनीयेन सहलनीयाभ्याम् सहलनीयैः सहलनीयेभिः
चतुर्थीसहलनीयाय सहलनीयाभ्याम् सहलनीयेभ्यः
पञ्चमीसहलनीयात् सहलनीयाभ्याम् सहलनीयेभ्यः
षष्ठीसहलनीयस्य सहलनीययोः सहलनीयानाम्
सप्तमीसहलनीये सहलनीययोः सहलनीयेषु

समास सहलनीय

अव्यय ॰सहलनीयम् ॰सहलनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria