Declension table of ?sahalakṣmaṇa

Deva

MasculineSingularDualPlural
Nominativesahalakṣmaṇaḥ sahalakṣmaṇau sahalakṣmaṇāḥ
Vocativesahalakṣmaṇa sahalakṣmaṇau sahalakṣmaṇāḥ
Accusativesahalakṣmaṇam sahalakṣmaṇau sahalakṣmaṇān
Instrumentalsahalakṣmaṇena sahalakṣmaṇābhyām sahalakṣmaṇaiḥ sahalakṣmaṇebhiḥ
Dativesahalakṣmaṇāya sahalakṣmaṇābhyām sahalakṣmaṇebhyaḥ
Ablativesahalakṣmaṇāt sahalakṣmaṇābhyām sahalakṣmaṇebhyaḥ
Genitivesahalakṣmaṇasya sahalakṣmaṇayoḥ sahalakṣmaṇānām
Locativesahalakṣmaṇe sahalakṣmaṇayoḥ sahalakṣmaṇeṣu

Compound sahalakṣmaṇa -

Adverb -sahalakṣmaṇam -sahalakṣmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria