सुबन्तावली ?सहक्रम्य

Roma

पुमान्एकद्विबहु
प्रथमासहक्रम्यः सहक्रम्यौ सहक्रम्याः
सम्बोधनम्सहक्रम्य सहक्रम्यौ सहक्रम्याः
द्वितीयासहक्रम्यम् सहक्रम्यौ सहक्रम्यान्
तृतीयासहक्रम्येण सहक्रम्याभ्याम् सहक्रम्यैः सहक्रम्येभिः
चतुर्थीसहक्रम्याय सहक्रम्याभ्याम् सहक्रम्येभ्यः
पञ्चमीसहक्रम्यात् सहक्रम्याभ्याम् सहक्रम्येभ्यः
षष्ठीसहक्रम्यस्य सहक्रम्ययोः सहक्रम्याणाम्
सप्तमीसहक्रम्ये सहक्रम्ययोः सहक्रम्येषु

समास सहक्रम्य

अव्यय ॰सहक्रम्यम् ॰सहक्रम्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria