सुबन्तावली ?सहकर्तृ

Roma

पुमान्एकद्विबहु
प्रथमासहकर्ता सहकर्तारौ सहकर्तारः
सम्बोधनम्सहकर्तः सहकर्तारौ सहकर्तारः
द्वितीयासहकर्तारम् सहकर्तारौ सहकर्तॄन्
तृतीयासहकर्त्रा सहकर्तृभ्याम् सहकर्तृभिः
चतुर्थीसहकर्त्रे सहकर्तृभ्याम् सहकर्तृभ्यः
पञ्चमीसहकर्तुः सहकर्तृभ्याम् सहकर्तृभ्यः
षष्ठीसहकर्तुः सहकर्त्रोः सहकर्तॄणाम्
सप्तमीसहकर्तरि सहकर्त्रोः सहकर्तृषु

समास सहकर्तृ

अव्यय ॰सहकर्तृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria