सुबन्तावली ?सहकरण

Roma

नपुंसकम्एकद्विबहु
प्रथमासहकरणम् सहकरणे सहकरणानि
सम्बोधनम्सहकरण सहकरणे सहकरणानि
द्वितीयासहकरणम् सहकरणे सहकरणानि
तृतीयासहकरणेन सहकरणाभ्याम् सहकरणैः
चतुर्थीसहकरणाय सहकरणाभ्याम् सहकरणेभ्यः
पञ्चमीसहकरणात् सहकरणाभ्याम् सहकरणेभ्यः
षष्ठीसहकरणस्य सहकरणयोः सहकरणानाम्
सप्तमीसहकरणे सहकरणयोः सहकरणेषु

समास सहकरण

अव्यय ॰सहकरणम् ॰सहकरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria