सुबन्तावली ?सहक

Roma

पुमान्एकद्विबहु
प्रथमासहकः सहकौ सहकाः
सम्बोधनम्सहक सहकौ सहकाः
द्वितीयासहकम् सहकौ सहकान्
तृतीयासहकेन सहकाभ्याम् सहकैः सहकेभिः
चतुर्थीसहकाय सहकाभ्याम् सहकेभ्यः
पञ्चमीसहकात् सहकाभ्याम् सहकेभ्यः
षष्ठीसहकस्य सहकयोः सहकानाम्
सप्तमीसहके सहकयोः सहकेषु

समास सहक

अव्यय ॰सहकम् ॰सहकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria