Declension table of ?sahakṛtvarī

Deva

FeminineSingularDualPlural
Nominativesahakṛtvarī sahakṛtvaryau sahakṛtvaryaḥ
Vocativesahakṛtvari sahakṛtvaryau sahakṛtvaryaḥ
Accusativesahakṛtvarīm sahakṛtvaryau sahakṛtvarīḥ
Instrumentalsahakṛtvaryā sahakṛtvarībhyām sahakṛtvarībhiḥ
Dativesahakṛtvaryai sahakṛtvarībhyām sahakṛtvarībhyaḥ
Ablativesahakṛtvaryāḥ sahakṛtvarībhyām sahakṛtvarībhyaḥ
Genitivesahakṛtvaryāḥ sahakṛtvaryoḥ sahakṛtvarīṇām
Locativesahakṛtvaryām sahakṛtvaryoḥ sahakṛtvarīṣu

Compound sahakṛtvari - sahakṛtvarī -

Adverb -sahakṛtvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria