Declension table of ?sahakṛta

Deva

NeuterSingularDualPlural
Nominativesahakṛtam sahakṛte sahakṛtāni
Vocativesahakṛta sahakṛte sahakṛtāni
Accusativesahakṛtam sahakṛte sahakṛtāni
Instrumentalsahakṛtena sahakṛtābhyām sahakṛtaiḥ
Dativesahakṛtāya sahakṛtābhyām sahakṛtebhyaḥ
Ablativesahakṛtāt sahakṛtābhyām sahakṛtebhyaḥ
Genitivesahakṛtasya sahakṛtayoḥ sahakṛtānām
Locativesahakṛte sahakṛtayoḥ sahakṛteṣu

Compound sahakṛta -

Adverb -sahakṛtam -sahakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria