Declension table of ?sahajodāsīna

Deva

MasculineSingularDualPlural
Nominativesahajodāsīnaḥ sahajodāsīnau sahajodāsīnāḥ
Vocativesahajodāsīna sahajodāsīnau sahajodāsīnāḥ
Accusativesahajodāsīnam sahajodāsīnau sahajodāsīnān
Instrumentalsahajodāsīnena sahajodāsīnābhyām sahajodāsīnaiḥ sahajodāsīnebhiḥ
Dativesahajodāsīnāya sahajodāsīnābhyām sahajodāsīnebhyaḥ
Ablativesahajodāsīnāt sahajodāsīnābhyām sahajodāsīnebhyaḥ
Genitivesahajodāsīnasya sahajodāsīnayoḥ sahajodāsīnānām
Locativesahajodāsīne sahajodāsīnayoḥ sahajodāsīneṣu

Compound sahajodāsīna -

Adverb -sahajodāsīnam -sahajodāsīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria