सुबन्तावली ?सहजेतर

Roma

पुमान्एकद्विबहु
प्रथमासहजेतरः सहजेतरौ सहजेतराः
सम्बोधनम्सहजेतर सहजेतरौ सहजेतराः
द्वितीयासहजेतरम् सहजेतरौ सहजेतरान्
तृतीयासहजेतरेण सहजेतराभ्याम् सहजेतरैः सहजेतरेभिः
चतुर्थीसहजेतराय सहजेतराभ्याम् सहजेतरेभ्यः
पञ्चमीसहजेतरात् सहजेतराभ्याम् सहजेतरेभ्यः
षष्ठीसहजेतरस्य सहजेतरयोः सहजेतराणाम्
सप्तमीसहजेतरे सहजेतरयोः सहजेतरेषु

समास सहजेतर

अव्यय ॰सहजेतरम् ॰सहजेतरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria