सुबन्तावली ?सहजविलास

Roma

पुमान्एकद्विबहु
प्रथमासहजविलासः सहजविलासौ सहजविलासाः
सम्बोधनम्सहजविलास सहजविलासौ सहजविलासाः
द्वितीयासहजविलासम् सहजविलासौ सहजविलासान्
तृतीयासहजविलासेन सहजविलासाभ्याम् सहजविलासैः सहजविलासेभिः
चतुर्थीसहजविलासाय सहजविलासाभ्याम् सहजविलासेभ्यः
पञ्चमीसहजविलासात् सहजविलासाभ्याम् सहजविलासेभ्यः
षष्ठीसहजविलासस्य सहजविलासयोः सहजविलासानाम्
सप्तमीसहजविलासे सहजविलासयोः सहजविलासेषु

समास सहजविलास

अव्यय ॰सहजविलासम् ॰सहजविलासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria